Declension table of ?īṅkhyamāna

Deva

NeuterSingularDualPlural
Nominativeīṅkhyamānam īṅkhyamāne īṅkhyamānāni
Vocativeīṅkhyamāna īṅkhyamāne īṅkhyamānāni
Accusativeīṅkhyamānam īṅkhyamāne īṅkhyamānāni
Instrumentalīṅkhyamānena īṅkhyamānābhyām īṅkhyamānaiḥ
Dativeīṅkhyamānāya īṅkhyamānābhyām īṅkhyamānebhyaḥ
Ablativeīṅkhyamānāt īṅkhyamānābhyām īṅkhyamānebhyaḥ
Genitiveīṅkhyamānasya īṅkhyamānayoḥ īṅkhyamānānām
Locativeīṅkhyamāne īṅkhyamānayoḥ īṅkhyamāneṣu

Compound īṅkhyamāna -

Adverb -īṅkhyamānam -īṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria