Declension table of ?īṅkhitavyā

Deva

FeminineSingularDualPlural
Nominativeīṅkhitavyā īṅkhitavye īṅkhitavyāḥ
Vocativeīṅkhitavye īṅkhitavye īṅkhitavyāḥ
Accusativeīṅkhitavyām īṅkhitavye īṅkhitavyāḥ
Instrumentalīṅkhitavyayā īṅkhitavyābhyām īṅkhitavyābhiḥ
Dativeīṅkhitavyāyai īṅkhitavyābhyām īṅkhitavyābhyaḥ
Ablativeīṅkhitavyāyāḥ īṅkhitavyābhyām īṅkhitavyābhyaḥ
Genitiveīṅkhitavyāyāḥ īṅkhitavyayoḥ īṅkhitavyānām
Locativeīṅkhitavyāyām īṅkhitavyayoḥ īṅkhitavyāsu

Adverb -īṅkhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria