Declension table of ?īṅkhitavya

Deva

MasculineSingularDualPlural
Nominativeīṅkhitavyaḥ īṅkhitavyau īṅkhitavyāḥ
Vocativeīṅkhitavya īṅkhitavyau īṅkhitavyāḥ
Accusativeīṅkhitavyam īṅkhitavyau īṅkhitavyān
Instrumentalīṅkhitavyena īṅkhitavyābhyām īṅkhitavyaiḥ īṅkhitavyebhiḥ
Dativeīṅkhitavyāya īṅkhitavyābhyām īṅkhitavyebhyaḥ
Ablativeīṅkhitavyāt īṅkhitavyābhyām īṅkhitavyebhyaḥ
Genitiveīṅkhitavyasya īṅkhitavyayoḥ īṅkhitavyānām
Locativeīṅkhitavye īṅkhitavyayoḥ īṅkhitavyeṣu

Compound īṅkhitavya -

Adverb -īṅkhitavyam -īṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria