Declension table of ?īṅkhitavat

Deva

NeuterSingularDualPlural
Nominativeīṅkhitavat īṅkhitavantī īṅkhitavatī īṅkhitavanti
Vocativeīṅkhitavat īṅkhitavantī īṅkhitavatī īṅkhitavanti
Accusativeīṅkhitavat īṅkhitavantī īṅkhitavatī īṅkhitavanti
Instrumentalīṅkhitavatā īṅkhitavadbhyām īṅkhitavadbhiḥ
Dativeīṅkhitavate īṅkhitavadbhyām īṅkhitavadbhyaḥ
Ablativeīṅkhitavataḥ īṅkhitavadbhyām īṅkhitavadbhyaḥ
Genitiveīṅkhitavataḥ īṅkhitavatoḥ īṅkhitavatām
Locativeīṅkhitavati īṅkhitavatoḥ īṅkhitavatsu

Adverb -īṅkhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria