Declension table of ?īṅkhitavat

Deva

MasculineSingularDualPlural
Nominativeīṅkhitavān īṅkhitavantau īṅkhitavantaḥ
Vocativeīṅkhitavan īṅkhitavantau īṅkhitavantaḥ
Accusativeīṅkhitavantam īṅkhitavantau īṅkhitavataḥ
Instrumentalīṅkhitavatā īṅkhitavadbhyām īṅkhitavadbhiḥ
Dativeīṅkhitavate īṅkhitavadbhyām īṅkhitavadbhyaḥ
Ablativeīṅkhitavataḥ īṅkhitavadbhyām īṅkhitavadbhyaḥ
Genitiveīṅkhitavataḥ īṅkhitavatoḥ īṅkhitavatām
Locativeīṅkhitavati īṅkhitavatoḥ īṅkhitavatsu

Compound īṅkhitavat -

Adverb -īṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria