Declension table of ?īṅkhayitavyā

Deva

FeminineSingularDualPlural
Nominativeīṅkhayitavyā īṅkhayitavye īṅkhayitavyāḥ
Vocativeīṅkhayitavye īṅkhayitavye īṅkhayitavyāḥ
Accusativeīṅkhayitavyām īṅkhayitavye īṅkhayitavyāḥ
Instrumentalīṅkhayitavyayā īṅkhayitavyābhyām īṅkhayitavyābhiḥ
Dativeīṅkhayitavyāyai īṅkhayitavyābhyām īṅkhayitavyābhyaḥ
Ablativeīṅkhayitavyāyāḥ īṅkhayitavyābhyām īṅkhayitavyābhyaḥ
Genitiveīṅkhayitavyāyāḥ īṅkhayitavyayoḥ īṅkhayitavyānām
Locativeīṅkhayitavyāyām īṅkhayitavyayoḥ īṅkhayitavyāsu

Adverb -īṅkhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria