Declension table of ?īṅkhayitavya

Deva

NeuterSingularDualPlural
Nominativeīṅkhayitavyam īṅkhayitavye īṅkhayitavyāni
Vocativeīṅkhayitavya īṅkhayitavye īṅkhayitavyāni
Accusativeīṅkhayitavyam īṅkhayitavye īṅkhayitavyāni
Instrumentalīṅkhayitavyena īṅkhayitavyābhyām īṅkhayitavyaiḥ
Dativeīṅkhayitavyāya īṅkhayitavyābhyām īṅkhayitavyebhyaḥ
Ablativeīṅkhayitavyāt īṅkhayitavyābhyām īṅkhayitavyebhyaḥ
Genitiveīṅkhayitavyasya īṅkhayitavyayoḥ īṅkhayitavyānām
Locativeīṅkhayitavye īṅkhayitavyayoḥ īṅkhayitavyeṣu

Compound īṅkhayitavya -

Adverb -īṅkhayitavyam -īṅkhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria