Declension table of ?īṅkhayitavya

Deva

MasculineSingularDualPlural
Nominativeīṅkhayitavyaḥ īṅkhayitavyau īṅkhayitavyāḥ
Vocativeīṅkhayitavya īṅkhayitavyau īṅkhayitavyāḥ
Accusativeīṅkhayitavyam īṅkhayitavyau īṅkhayitavyān
Instrumentalīṅkhayitavyena īṅkhayitavyābhyām īṅkhayitavyaiḥ īṅkhayitavyebhiḥ
Dativeīṅkhayitavyāya īṅkhayitavyābhyām īṅkhayitavyebhyaḥ
Ablativeīṅkhayitavyāt īṅkhayitavyābhyām īṅkhayitavyebhyaḥ
Genitiveīṅkhayitavyasya īṅkhayitavyayoḥ īṅkhayitavyānām
Locativeīṅkhayitavye īṅkhayitavyayoḥ īṅkhayitavyeṣu

Compound īṅkhayitavya -

Adverb -īṅkhayitavyam -īṅkhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria