Declension table of ?īṅkhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeīṅkhayiṣyat īṅkhayiṣyantī īṅkhayiṣyatī īṅkhayiṣyanti
Vocativeīṅkhayiṣyat īṅkhayiṣyantī īṅkhayiṣyatī īṅkhayiṣyanti
Accusativeīṅkhayiṣyat īṅkhayiṣyantī īṅkhayiṣyatī īṅkhayiṣyanti
Instrumentalīṅkhayiṣyatā īṅkhayiṣyadbhyām īṅkhayiṣyadbhiḥ
Dativeīṅkhayiṣyate īṅkhayiṣyadbhyām īṅkhayiṣyadbhyaḥ
Ablativeīṅkhayiṣyataḥ īṅkhayiṣyadbhyām īṅkhayiṣyadbhyaḥ
Genitiveīṅkhayiṣyataḥ īṅkhayiṣyatoḥ īṅkhayiṣyatām
Locativeīṅkhayiṣyati īṅkhayiṣyatoḥ īṅkhayiṣyatsu

Adverb -īṅkhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria