Declension table of ?īṅkhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeīṅkhayiṣyan īṅkhayiṣyantau īṅkhayiṣyantaḥ
Vocativeīṅkhayiṣyan īṅkhayiṣyantau īṅkhayiṣyantaḥ
Accusativeīṅkhayiṣyantam īṅkhayiṣyantau īṅkhayiṣyataḥ
Instrumentalīṅkhayiṣyatā īṅkhayiṣyadbhyām īṅkhayiṣyadbhiḥ
Dativeīṅkhayiṣyate īṅkhayiṣyadbhyām īṅkhayiṣyadbhyaḥ
Ablativeīṅkhayiṣyataḥ īṅkhayiṣyadbhyām īṅkhayiṣyadbhyaḥ
Genitiveīṅkhayiṣyataḥ īṅkhayiṣyatoḥ īṅkhayiṣyatām
Locativeīṅkhayiṣyati īṅkhayiṣyatoḥ īṅkhayiṣyatsu

Compound īṅkhayiṣyat -

Adverb -īṅkhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria