Declension table of ?īṅkhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīṅkhayiṣyamāṇā īṅkhayiṣyamāṇe īṅkhayiṣyamāṇāḥ
Vocativeīṅkhayiṣyamāṇe īṅkhayiṣyamāṇe īṅkhayiṣyamāṇāḥ
Accusativeīṅkhayiṣyamāṇām īṅkhayiṣyamāṇe īṅkhayiṣyamāṇāḥ
Instrumentalīṅkhayiṣyamāṇayā īṅkhayiṣyamāṇābhyām īṅkhayiṣyamāṇābhiḥ
Dativeīṅkhayiṣyamāṇāyai īṅkhayiṣyamāṇābhyām īṅkhayiṣyamāṇābhyaḥ
Ablativeīṅkhayiṣyamāṇāyāḥ īṅkhayiṣyamāṇābhyām īṅkhayiṣyamāṇābhyaḥ
Genitiveīṅkhayiṣyamāṇāyāḥ īṅkhayiṣyamāṇayoḥ īṅkhayiṣyamāṇānām
Locativeīṅkhayiṣyamāṇāyām īṅkhayiṣyamāṇayoḥ īṅkhayiṣyamāṇāsu

Adverb -īṅkhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria