Declension table of ?īṅkhanīya

Deva

NeuterSingularDualPlural
Nominativeīṅkhanīyam īṅkhanīye īṅkhanīyāni
Vocativeīṅkhanīya īṅkhanīye īṅkhanīyāni
Accusativeīṅkhanīyam īṅkhanīye īṅkhanīyāni
Instrumentalīṅkhanīyena īṅkhanīyābhyām īṅkhanīyaiḥ
Dativeīṅkhanīyāya īṅkhanīyābhyām īṅkhanīyebhyaḥ
Ablativeīṅkhanīyāt īṅkhanīyābhyām īṅkhanīyebhyaḥ
Genitiveīṅkhanīyasya īṅkhanīyayoḥ īṅkhanīyānām
Locativeīṅkhanīye īṅkhanīyayoḥ īṅkhanīyeṣu

Compound īṅkhanīya -

Adverb -īṅkhanīyam -īṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria