Declension table of ?īṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīṣyamāṇā īṣyamāṇe īṣyamāṇāḥ
Vocativeīṣyamāṇe īṣyamāṇe īṣyamāṇāḥ
Accusativeīṣyamāṇām īṣyamāṇe īṣyamāṇāḥ
Instrumentalīṣyamāṇayā īṣyamāṇābhyām īṣyamāṇābhiḥ
Dativeīṣyamāṇāyai īṣyamāṇābhyām īṣyamāṇābhyaḥ
Ablativeīṣyamāṇāyāḥ īṣyamāṇābhyām īṣyamāṇābhyaḥ
Genitiveīṣyamāṇāyāḥ īṣyamāṇayoḥ īṣyamāṇānām
Locativeīṣyamāṇāyām īṣyamāṇayoḥ īṣyamāṇāsu

Adverb -īṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria