Declension table of ?īṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīṣyamāṇaḥ īṣyamāṇau īṣyamāṇāḥ
Vocativeīṣyamāṇa īṣyamāṇau īṣyamāṇāḥ
Accusativeīṣyamāṇam īṣyamāṇau īṣyamāṇān
Instrumentalīṣyamāṇena īṣyamāṇābhyām īṣyamāṇaiḥ īṣyamāṇebhiḥ
Dativeīṣyamāṇāya īṣyamāṇābhyām īṣyamāṇebhyaḥ
Ablativeīṣyamāṇāt īṣyamāṇābhyām īṣyamāṇebhyaḥ
Genitiveīṣyamāṇasya īṣyamāṇayoḥ īṣyamāṇānām
Locativeīṣyamāṇe īṣyamāṇayoḥ īṣyamāṇeṣu

Compound īṣyamāṇa -

Adverb -īṣyamāṇam -īṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria