Declension table of ?īṣitavyā

Deva

FeminineSingularDualPlural
Nominativeīṣitavyā īṣitavye īṣitavyāḥ
Vocativeīṣitavye īṣitavye īṣitavyāḥ
Accusativeīṣitavyām īṣitavye īṣitavyāḥ
Instrumentalīṣitavyayā īṣitavyābhyām īṣitavyābhiḥ
Dativeīṣitavyāyai īṣitavyābhyām īṣitavyābhyaḥ
Ablativeīṣitavyāyāḥ īṣitavyābhyām īṣitavyābhyaḥ
Genitiveīṣitavyāyāḥ īṣitavyayoḥ īṣitavyānām
Locativeīṣitavyāyām īṣitavyayoḥ īṣitavyāsu

Adverb -īṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria