Declension table of ?īṣitavya

Deva

NeuterSingularDualPlural
Nominativeīṣitavyam īṣitavye īṣitavyāni
Vocativeīṣitavya īṣitavye īṣitavyāni
Accusativeīṣitavyam īṣitavye īṣitavyāni
Instrumentalīṣitavyena īṣitavyābhyām īṣitavyaiḥ
Dativeīṣitavyāya īṣitavyābhyām īṣitavyebhyaḥ
Ablativeīṣitavyāt īṣitavyābhyām īṣitavyebhyaḥ
Genitiveīṣitavyasya īṣitavyayoḥ īṣitavyānām
Locativeīṣitavye īṣitavyayoḥ īṣitavyeṣu

Compound īṣitavya -

Adverb -īṣitavyam -īṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria