Declension table of ?īṣitavya

Deva

MasculineSingularDualPlural
Nominativeīṣitavyaḥ īṣitavyau īṣitavyāḥ
Vocativeīṣitavya īṣitavyau īṣitavyāḥ
Accusativeīṣitavyam īṣitavyau īṣitavyān
Instrumentalīṣitavyena īṣitavyābhyām īṣitavyaiḥ īṣitavyebhiḥ
Dativeīṣitavyāya īṣitavyābhyām īṣitavyebhyaḥ
Ablativeīṣitavyāt īṣitavyābhyām īṣitavyebhyaḥ
Genitiveīṣitavyasya īṣitavyayoḥ īṣitavyānām
Locativeīṣitavye īṣitavyayoḥ īṣitavyeṣu

Compound īṣitavya -

Adverb -īṣitavyam -īṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria