Declension table of ?īṣitavatī

Deva

FeminineSingularDualPlural
Nominativeīṣitavatī īṣitavatyau īṣitavatyaḥ
Vocativeīṣitavati īṣitavatyau īṣitavatyaḥ
Accusativeīṣitavatīm īṣitavatyau īṣitavatīḥ
Instrumentalīṣitavatyā īṣitavatībhyām īṣitavatībhiḥ
Dativeīṣitavatyai īṣitavatībhyām īṣitavatībhyaḥ
Ablativeīṣitavatyāḥ īṣitavatībhyām īṣitavatībhyaḥ
Genitiveīṣitavatyāḥ īṣitavatyoḥ īṣitavatīnām
Locativeīṣitavatyām īṣitavatyoḥ īṣitavatīṣu

Compound īṣitavati - īṣitavatī -

Adverb -īṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria