Declension table of ?īṣita

Deva

NeuterSingularDualPlural
Nominativeīṣitam īṣite īṣitāni
Vocativeīṣita īṣite īṣitāni
Accusativeīṣitam īṣite īṣitāni
Instrumentalīṣitena īṣitābhyām īṣitaiḥ
Dativeīṣitāya īṣitābhyām īṣitebhyaḥ
Ablativeīṣitāt īṣitābhyām īṣitebhyaḥ
Genitiveīṣitasya īṣitayoḥ īṣitānām
Locativeīṣite īṣitayoḥ īṣiteṣu

Compound īṣita -

Adverb -īṣitam -īṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria