Declension table of ?īṣita

Deva

MasculineSingularDualPlural
Nominativeīṣitaḥ īṣitau īṣitāḥ
Vocativeīṣita īṣitau īṣitāḥ
Accusativeīṣitam īṣitau īṣitān
Instrumentalīṣitena īṣitābhyām īṣitaiḥ īṣitebhiḥ
Dativeīṣitāya īṣitābhyām īṣitebhyaḥ
Ablativeīṣitāt īṣitābhyām īṣitebhyaḥ
Genitiveīṣitasya īṣitayoḥ īṣitānām
Locativeīṣite īṣitayoḥ īṣiteṣu

Compound īṣita -

Adverb -īṣitam -īṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria