सुबन्तावली ?ईषत्प्रलम्भ

Roma

नपुंसकम्एकद्विबहु
प्रथमाईषत्प्रलम्भम् ईषत्प्रलम्भे ईषत्प्रलम्भानि
सम्बोधनम्ईषत्प्रलम्भ ईषत्प्रलम्भे ईषत्प्रलम्भानि
द्वितीयाईषत्प्रलम्भम् ईषत्प्रलम्भे ईषत्प्रलम्भानि
तृतीयाईषत्प्रलम्भेन ईषत्प्रलम्भाभ्याम् ईषत्प्रलम्भैः
चतुर्थीईषत्प्रलम्भाय ईषत्प्रलम्भाभ्याम् ईषत्प्रलम्भेभ्यः
पञ्चमीईषत्प्रलम्भात् ईषत्प्रलम्भाभ्याम् ईषत्प्रलम्भेभ्यः
षष्ठीईषत्प्रलम्भस्य ईषत्प्रलम्भयोः ईषत्प्रलम्भानाम्
सप्तमीईषत्प्रलम्भे ईषत्प्रलम्भयोः ईषत्प्रलम्भेषु

समास ईषत्प्रलम्भ

अव्यय ॰ईषत्प्रलम्भम् ॰ईषत्प्रलम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria