Declension table of ?īṣantī

Deva

FeminineSingularDualPlural
Nominativeīṣantī īṣantyau īṣantyaḥ
Vocativeīṣanti īṣantyau īṣantyaḥ
Accusativeīṣantīm īṣantyau īṣantīḥ
Instrumentalīṣantyā īṣantībhyām īṣantībhiḥ
Dativeīṣantyai īṣantībhyām īṣantībhyaḥ
Ablativeīṣantyāḥ īṣantībhyām īṣantībhyaḥ
Genitiveīṣantyāḥ īṣantyoḥ īṣantīnām
Locativeīṣantyām īṣantyoḥ īṣantīṣu

Compound īṣanti - īṣantī -

Adverb -īṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria