Declension table of ?īṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeīṣamāṇā īṣamāṇe īṣamāṇāḥ
Vocativeīṣamāṇe īṣamāṇe īṣamāṇāḥ
Accusativeīṣamāṇām īṣamāṇe īṣamāṇāḥ
Instrumentalīṣamāṇayā īṣamāṇābhyām īṣamāṇābhiḥ
Dativeīṣamāṇāyai īṣamāṇābhyām īṣamāṇābhyaḥ
Ablativeīṣamāṇāyāḥ īṣamāṇābhyām īṣamāṇābhyaḥ
Genitiveīṣamāṇāyāḥ īṣamāṇayoḥ īṣamāṇānām
Locativeīṣamāṇāyām īṣamāṇayoḥ īṣamāṇāsu

Adverb -īṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria