Declension table of ?īṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeīṣamāṇaḥ īṣamāṇau īṣamāṇāḥ
Vocativeīṣamāṇa īṣamāṇau īṣamāṇāḥ
Accusativeīṣamāṇam īṣamāṇau īṣamāṇān
Instrumentalīṣamāṇena īṣamāṇābhyām īṣamāṇaiḥ īṣamāṇebhiḥ
Dativeīṣamāṇāya īṣamāṇābhyām īṣamāṇebhyaḥ
Ablativeīṣamāṇāt īṣamāṇābhyām īṣamāṇebhyaḥ
Genitiveīṣamāṇasya īṣamāṇayoḥ īṣamāṇānām
Locativeīṣamāṇe īṣamāṇayoḥ īṣamāṇeṣu

Compound īṣamāṇa -

Adverb -īṣamāṇam -īṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria