Declension table of ?īṣāṇa

Deva

MasculineSingularDualPlural
Nominativeīṣāṇaḥ īṣāṇau īṣāṇāḥ
Vocativeīṣāṇa īṣāṇau īṣāṇāḥ
Accusativeīṣāṇam īṣāṇau īṣāṇān
Instrumentalīṣāṇena īṣāṇābhyām īṣāṇaiḥ īṣāṇebhiḥ
Dativeīṣāṇāya īṣāṇābhyām īṣāṇebhyaḥ
Ablativeīṣāṇāt īṣāṇābhyām īṣāṇebhyaḥ
Genitiveīṣāṇasya īṣāṇayoḥ īṣāṇānām
Locativeīṣāṇe īṣāṇayoḥ īṣāṇeṣu

Compound īṣāṇa -

Adverb -īṣāṇam -īṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria