Declension table of ?īṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeīṣaṇīyā īṣaṇīye īṣaṇīyāḥ
Vocativeīṣaṇīye īṣaṇīye īṣaṇīyāḥ
Accusativeīṣaṇīyām īṣaṇīye īṣaṇīyāḥ
Instrumentalīṣaṇīyayā īṣaṇīyābhyām īṣaṇīyābhiḥ
Dativeīṣaṇīyāyai īṣaṇīyābhyām īṣaṇīyābhyaḥ
Ablativeīṣaṇīyāyāḥ īṣaṇīyābhyām īṣaṇīyābhyaḥ
Genitiveīṣaṇīyāyāḥ īṣaṇīyayoḥ īṣaṇīyānām
Locativeīṣaṇīyāyām īṣaṇīyayoḥ īṣaṇīyāsu

Adverb -īṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria