Declension table of ?īḍitavya

Deva

NeuterSingularDualPlural
Nominativeīḍitavyam īḍitavye īḍitavyāni
Vocativeīḍitavya īḍitavye īḍitavyāni
Accusativeīḍitavyam īḍitavye īḍitavyāni
Instrumentalīḍitavyena īḍitavyābhyām īḍitavyaiḥ
Dativeīḍitavyāya īḍitavyābhyām īḍitavyebhyaḥ
Ablativeīḍitavyāt īḍitavyābhyām īḍitavyebhyaḥ
Genitiveīḍitavyasya īḍitavyayoḥ īḍitavyānām
Locativeīḍitavye īḍitavyayoḥ īḍitavyeṣu

Compound īḍitavya -

Adverb -īḍitavyam -īḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria