Declension table of ?īḍitavat

Deva

NeuterSingularDualPlural
Nominativeīḍitavat īḍitavantī īḍitavatī īḍitavanti
Vocativeīḍitavat īḍitavantī īḍitavatī īḍitavanti
Accusativeīḍitavat īḍitavantī īḍitavatī īḍitavanti
Instrumentalīḍitavatā īḍitavadbhyām īḍitavadbhiḥ
Dativeīḍitavate īḍitavadbhyām īḍitavadbhyaḥ
Ablativeīḍitavataḥ īḍitavadbhyām īḍitavadbhyaḥ
Genitiveīḍitavataḥ īḍitavatoḥ īḍitavatām
Locativeīḍitavati īḍitavatoḥ īḍitavatsu

Adverb -īḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria