Declension table of ?īḍitavat

Deva

MasculineSingularDualPlural
Nominativeīḍitavān īḍitavantau īḍitavantaḥ
Vocativeīḍitavan īḍitavantau īḍitavantaḥ
Accusativeīḍitavantam īḍitavantau īḍitavataḥ
Instrumentalīḍitavatā īḍitavadbhyām īḍitavadbhiḥ
Dativeīḍitavate īḍitavadbhyām īḍitavadbhyaḥ
Ablativeīḍitavataḥ īḍitavadbhyām īḍitavadbhyaḥ
Genitiveīḍitavataḥ īḍitavatoḥ īḍitavatām
Locativeīḍitavati īḍitavatoḥ īḍitavatsu

Compound īḍitavat -

Adverb -īḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria