Declension table of ?īḍita

Deva

NeuterSingularDualPlural
Nominativeīḍitam īḍite īḍitāni
Vocativeīḍita īḍite īḍitāni
Accusativeīḍitam īḍite īḍitāni
Instrumentalīḍitena īḍitābhyām īḍitaiḥ
Dativeīḍitāya īḍitābhyām īḍitebhyaḥ
Ablativeīḍitāt īḍitābhyām īḍitebhyaḥ
Genitiveīḍitasya īḍitayoḥ īḍitānām
Locativeīḍite īḍitayoḥ īḍiteṣu

Compound īḍita -

Adverb -īḍitam -īḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria