Declension table of ?īḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeīḍiṣyamāṇam īḍiṣyamāṇe īḍiṣyamāṇāni
Vocativeīḍiṣyamāṇa īḍiṣyamāṇe īḍiṣyamāṇāni
Accusativeīḍiṣyamāṇam īḍiṣyamāṇe īḍiṣyamāṇāni
Instrumentalīḍiṣyamāṇena īḍiṣyamāṇābhyām īḍiṣyamāṇaiḥ
Dativeīḍiṣyamāṇāya īḍiṣyamāṇābhyām īḍiṣyamāṇebhyaḥ
Ablativeīḍiṣyamāṇāt īḍiṣyamāṇābhyām īḍiṣyamāṇebhyaḥ
Genitiveīḍiṣyamāṇasya īḍiṣyamāṇayoḥ īḍiṣyamāṇānām
Locativeīḍiṣyamāṇe īḍiṣyamāṇayoḥ īḍiṣyamāṇeṣu

Compound īḍiṣyamāṇa -

Adverb -īḍiṣyamāṇam -īḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria