Declension table of ?īḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīḍiṣyamāṇaḥ īḍiṣyamāṇau īḍiṣyamāṇāḥ
Vocativeīḍiṣyamāṇa īḍiṣyamāṇau īḍiṣyamāṇāḥ
Accusativeīḍiṣyamāṇam īḍiṣyamāṇau īḍiṣyamāṇān
Instrumentalīḍiṣyamāṇena īḍiṣyamāṇābhyām īḍiṣyamāṇaiḥ īḍiṣyamāṇebhiḥ
Dativeīḍiṣyamāṇāya īḍiṣyamāṇābhyām īḍiṣyamāṇebhyaḥ
Ablativeīḍiṣyamāṇāt īḍiṣyamāṇābhyām īḍiṣyamāṇebhyaḥ
Genitiveīḍiṣyamāṇasya īḍiṣyamāṇayoḥ īḍiṣyamāṇānām
Locativeīḍiṣyamāṇe īḍiṣyamāṇayoḥ īḍiṣyamāṇeṣu

Compound īḍiṣyamāṇa -

Adverb -īḍiṣyamāṇam -īḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria