Declension table of ?īḍanīya

Deva

NeuterSingularDualPlural
Nominativeīḍanīyam īḍanīye īḍanīyāni
Vocativeīḍanīya īḍanīye īḍanīyāni
Accusativeīḍanīyam īḍanīye īḍanīyāni
Instrumentalīḍanīyena īḍanīyābhyām īḍanīyaiḥ
Dativeīḍanīyāya īḍanīyābhyām īḍanīyebhyaḥ
Ablativeīḍanīyāt īḍanīyābhyām īḍanīyebhyaḥ
Genitiveīḍanīyasya īḍanīyayoḥ īḍanīyānām
Locativeīḍanīye īḍanīyayoḥ īḍanīyeṣu

Compound īḍanīya -

Adverb -īḍanīyam -īḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria