Declension table of ?īḍanīya

Deva

MasculineSingularDualPlural
Nominativeīḍanīyaḥ īḍanīyau īḍanīyāḥ
Vocativeīḍanīya īḍanīyau īḍanīyāḥ
Accusativeīḍanīyam īḍanīyau īḍanīyān
Instrumentalīḍanīyena īḍanīyābhyām īḍanīyaiḥ īḍanīyebhiḥ
Dativeīḍanīyāya īḍanīyābhyām īḍanīyebhyaḥ
Ablativeīḍanīyāt īḍanīyābhyām īḍanīyebhyaḥ
Genitiveīḍanīyasya īḍanīyayoḥ īḍanīyānām
Locativeīḍanīye īḍanīyayoḥ īḍanīyeṣu

Compound īḍanīya -

Adverb -īḍanīyam -īḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria