Declension table of ?īḍāna

Deva

NeuterSingularDualPlural
Nominativeīḍānam īḍāne īḍānāni
Vocativeīḍāna īḍāne īḍānāni
Accusativeīḍānam īḍāne īḍānāni
Instrumentalīḍānena īḍānābhyām īḍānaiḥ
Dativeīḍānāya īḍānābhyām īḍānebhyaḥ
Ablativeīḍānāt īḍānābhyām īḍānebhyaḥ
Genitiveīḍānasya īḍānayoḥ īḍānānām
Locativeīḍāne īḍānayoḥ īḍāneṣu

Compound īḍāna -

Adverb -īḍānam -īḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria