Declension table of ?īḍāna

Deva

MasculineSingularDualPlural
Nominativeīḍānaḥ īḍānau īḍānāḥ
Vocativeīḍāna īḍānau īḍānāḥ
Accusativeīḍānam īḍānau īḍānān
Instrumentalīḍānena īḍānābhyām īḍānaiḥ īḍānebhiḥ
Dativeīḍānāya īḍānābhyām īḍānebhyaḥ
Ablativeīḍānāt īḍānābhyām īḍānebhyaḥ
Genitiveīḍānasya īḍānayoḥ īḍānānām
Locativeīḍāne īḍānayoḥ īḍāneṣu

Compound īḍāna -

Adverb -īḍānam -īḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria