सुबन्तावली ?इहलोक

Roma

पुमान्एकद्विबहु
प्रथमाइहलोकः इहलोकौ इहलोकाः
सम्बोधनम्इहलोक इहलोकौ इहलोकाः
द्वितीयाइहलोकम् इहलोकौ इहलोकान्
तृतीयाइहलोकेन इहलोकाभ्याम् इहलोकैः इहलोकेभिः
चतुर्थीइहलोकाय इहलोकाभ्याम् इहलोकेभ्यः
पञ्चमीइहलोकात् इहलोकाभ्याम् इहलोकेभ्यः
षष्ठीइहलोकस्य इहलोकयोः इहलोकानाम्
सप्तमीइहलोके इहलोकयोः इहलोकेषु

समास इहलोक

अव्यय ॰इहलोकम् ॰इहलोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria