सुबन्तावली ?इहचित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाइहचित्तम् इहचित्ते इहचित्तानि
सम्बोधनम्इहचित्त इहचित्ते इहचित्तानि
द्वितीयाइहचित्तम् इहचित्ते इहचित्तानि
तृतीयाइहचित्तेन इहचित्ताभ्याम् इहचित्तैः
चतुर्थीइहचित्ताय इहचित्ताभ्याम् इहचित्तेभ्यः
पञ्चमीइहचित्तात् इहचित्ताभ्याम् इहचित्तेभ्यः
षष्ठीइहचित्तस्य इहचित्तयोः इहचित्तानाम्
सप्तमीइहचित्ते इहचित्तयोः इहचित्तेषु

समास इहचित्त

अव्यय ॰इहचित्तम् ॰इहचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria