Declension table of ?iṅgyamāna

Deva

NeuterSingularDualPlural
Nominativeiṅgyamānam iṅgyamāne iṅgyamānāni
Vocativeiṅgyamāna iṅgyamāne iṅgyamānāni
Accusativeiṅgyamānam iṅgyamāne iṅgyamānāni
Instrumentaliṅgyamānena iṅgyamānābhyām iṅgyamānaiḥ
Dativeiṅgyamānāya iṅgyamānābhyām iṅgyamānebhyaḥ
Ablativeiṅgyamānāt iṅgyamānābhyām iṅgyamānebhyaḥ
Genitiveiṅgyamānasya iṅgyamānayoḥ iṅgyamānānām
Locativeiṅgyamāne iṅgyamānayoḥ iṅgyamāneṣu

Compound iṅgyamāna -

Adverb -iṅgyamānam -iṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria