Declension table of ?iṅgyamāna

Deva

MasculineSingularDualPlural
Nominativeiṅgyamānaḥ iṅgyamānau iṅgyamānāḥ
Vocativeiṅgyamāna iṅgyamānau iṅgyamānāḥ
Accusativeiṅgyamānam iṅgyamānau iṅgyamānān
Instrumentaliṅgyamānena iṅgyamānābhyām iṅgyamānaiḥ iṅgyamānebhiḥ
Dativeiṅgyamānāya iṅgyamānābhyām iṅgyamānebhyaḥ
Ablativeiṅgyamānāt iṅgyamānābhyām iṅgyamānebhyaḥ
Genitiveiṅgyamānasya iṅgyamānayoḥ iṅgyamānānām
Locativeiṅgyamāne iṅgyamānayoḥ iṅgyamāneṣu

Compound iṅgyamāna -

Adverb -iṅgyamānam -iṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria