Declension table of ?iṅgitavat

Deva

NeuterSingularDualPlural
Nominativeiṅgitavat iṅgitavantī iṅgitavatī iṅgitavanti
Vocativeiṅgitavat iṅgitavantī iṅgitavatī iṅgitavanti
Accusativeiṅgitavat iṅgitavantī iṅgitavatī iṅgitavanti
Instrumentaliṅgitavatā iṅgitavadbhyām iṅgitavadbhiḥ
Dativeiṅgitavate iṅgitavadbhyām iṅgitavadbhyaḥ
Ablativeiṅgitavataḥ iṅgitavadbhyām iṅgitavadbhyaḥ
Genitiveiṅgitavataḥ iṅgitavatoḥ iṅgitavatām
Locativeiṅgitavati iṅgitavatoḥ iṅgitavatsu

Adverb -iṅgitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria