Declension table of ?iṅgitavat

Deva

MasculineSingularDualPlural
Nominativeiṅgitavān iṅgitavantau iṅgitavantaḥ
Vocativeiṅgitavan iṅgitavantau iṅgitavantaḥ
Accusativeiṅgitavantam iṅgitavantau iṅgitavataḥ
Instrumentaliṅgitavatā iṅgitavadbhyām iṅgitavadbhiḥ
Dativeiṅgitavate iṅgitavadbhyām iṅgitavadbhyaḥ
Ablativeiṅgitavataḥ iṅgitavadbhyām iṅgitavadbhyaḥ
Genitiveiṅgitavataḥ iṅgitavatoḥ iṅgitavatām
Locativeiṅgitavati iṅgitavatoḥ iṅgitavatsu

Compound iṅgitavat -

Adverb -iṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria