सुबन्तावली ?इङ्गितकोविद

Roma

पुमान्एकद्विबहु
प्रथमाइङ्गितकोविदः इङ्गितकोविदौ इङ्गितकोविदाः
सम्बोधनम्इङ्गितकोविद इङ्गितकोविदौ इङ्गितकोविदाः
द्वितीयाइङ्गितकोविदम् इङ्गितकोविदौ इङ्गितकोविदान्
तृतीयाइङ्गितकोविदेन इङ्गितकोविदाभ्याम् इङ्गितकोविदैः इङ्गितकोविदेभिः
चतुर्थीइङ्गितकोविदाय इङ्गितकोविदाभ्याम् इङ्गितकोविदेभ्यः
पञ्चमीइङ्गितकोविदात् इङ्गितकोविदाभ्याम् इङ्गितकोविदेभ्यः
षष्ठीइङ्गितकोविदस्य इङ्गितकोविदयोः इङ्गितकोविदानाम्
सप्तमीइङ्गितकोविदे इङ्गितकोविदयोः इङ्गितकोविदेषु

समास इङ्गितकोविद

अव्यय ॰इङ्गितकोविदम् ॰इङ्गितकोविदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria