Declension table of iṅgita

Deva

NeuterSingularDualPlural
Nominativeiṅgitam iṅgite iṅgitāni
Vocativeiṅgita iṅgite iṅgitāni
Accusativeiṅgitam iṅgite iṅgitāni
Instrumentaliṅgitena iṅgitābhyām iṅgitaiḥ
Dativeiṅgitāya iṅgitābhyām iṅgitebhyaḥ
Ablativeiṅgitāt iṅgitābhyām iṅgitebhyaḥ
Genitiveiṅgitasya iṅgitayoḥ iṅgitānām
Locativeiṅgite iṅgitayoḥ iṅgiteṣu

Compound iṅgita -

Adverb -iṅgitam -iṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria