Declension table of iṅgita

Deva

MasculineSingularDualPlural
Nominativeiṅgitaḥ iṅgitau iṅgitāḥ
Vocativeiṅgita iṅgitau iṅgitāḥ
Accusativeiṅgitam iṅgitau iṅgitān
Instrumentaliṅgitena iṅgitābhyām iṅgitaiḥ iṅgitebhiḥ
Dativeiṅgitāya iṅgitābhyām iṅgitebhyaḥ
Ablativeiṅgitāt iṅgitābhyām iṅgitebhyaḥ
Genitiveiṅgitasya iṅgitayoḥ iṅgitānām
Locativeiṅgite iṅgitayoḥ iṅgiteṣu

Compound iṅgita -

Adverb -iṅgitam -iṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria