Declension table of ?iṅgayiṣyat

Deva

NeuterSingularDualPlural
Nominativeiṅgayiṣyat iṅgayiṣyantī iṅgayiṣyatī iṅgayiṣyanti
Vocativeiṅgayiṣyat iṅgayiṣyantī iṅgayiṣyatī iṅgayiṣyanti
Accusativeiṅgayiṣyat iṅgayiṣyantī iṅgayiṣyatī iṅgayiṣyanti
Instrumentaliṅgayiṣyatā iṅgayiṣyadbhyām iṅgayiṣyadbhiḥ
Dativeiṅgayiṣyate iṅgayiṣyadbhyām iṅgayiṣyadbhyaḥ
Ablativeiṅgayiṣyataḥ iṅgayiṣyadbhyām iṅgayiṣyadbhyaḥ
Genitiveiṅgayiṣyataḥ iṅgayiṣyatoḥ iṅgayiṣyatām
Locativeiṅgayiṣyati iṅgayiṣyatoḥ iṅgayiṣyatsu

Adverb -iṅgayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria