Declension table of ?iṅgayiṣyat

Deva

MasculineSingularDualPlural
Nominativeiṅgayiṣyan iṅgayiṣyantau iṅgayiṣyantaḥ
Vocativeiṅgayiṣyan iṅgayiṣyantau iṅgayiṣyantaḥ
Accusativeiṅgayiṣyantam iṅgayiṣyantau iṅgayiṣyataḥ
Instrumentaliṅgayiṣyatā iṅgayiṣyadbhyām iṅgayiṣyadbhiḥ
Dativeiṅgayiṣyate iṅgayiṣyadbhyām iṅgayiṣyadbhyaḥ
Ablativeiṅgayiṣyataḥ iṅgayiṣyadbhyām iṅgayiṣyadbhyaḥ
Genitiveiṅgayiṣyataḥ iṅgayiṣyatoḥ iṅgayiṣyatām
Locativeiṅgayiṣyati iṅgayiṣyatoḥ iṅgayiṣyatsu

Compound iṅgayiṣyat -

Adverb -iṅgayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria