सुबन्तावली ?इङ्गयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाइङ्गयिष्यन्ती इङ्गयिष्यन्त्यौ इङ्गयिष्यन्त्यः
सम्बोधनम्इङ्गयिष्यन्ति इङ्गयिष्यन्त्यौ इङ्गयिष्यन्त्यः
द्वितीयाइङ्गयिष्यन्तीम् इङ्गयिष्यन्त्यौ इङ्गयिष्यन्तीः
तृतीयाइङ्गयिष्यन्त्या इङ्गयिष्यन्तीभ्याम् इङ्गयिष्यन्तीभिः
चतुर्थीइङ्गयिष्यन्त्यै इङ्गयिष्यन्तीभ्याम् इङ्गयिष्यन्तीभ्यः
पञ्चमीइङ्गयिष्यन्त्याः इङ्गयिष्यन्तीभ्याम् इङ्गयिष्यन्तीभ्यः
षष्ठीइङ्गयिष्यन्त्याः इङ्गयिष्यन्त्योः इङ्गयिष्यन्तीनाम्
सप्तमीइङ्गयिष्यन्त्याम् इङ्गयिष्यन्त्योः इङ्गयिष्यन्तीषु

समास इङ्गयिष्यन्ति इङ्गयिष्यन्ती

अव्यय ॰इङ्गयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria