Declension table of ?iṅgayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeiṅgayiṣyamāṇā iṅgayiṣyamāṇe iṅgayiṣyamāṇāḥ
Vocativeiṅgayiṣyamāṇe iṅgayiṣyamāṇe iṅgayiṣyamāṇāḥ
Accusativeiṅgayiṣyamāṇām iṅgayiṣyamāṇe iṅgayiṣyamāṇāḥ
Instrumentaliṅgayiṣyamāṇayā iṅgayiṣyamāṇābhyām iṅgayiṣyamāṇābhiḥ
Dativeiṅgayiṣyamāṇāyai iṅgayiṣyamāṇābhyām iṅgayiṣyamāṇābhyaḥ
Ablativeiṅgayiṣyamāṇāyāḥ iṅgayiṣyamāṇābhyām iṅgayiṣyamāṇābhyaḥ
Genitiveiṅgayiṣyamāṇāyāḥ iṅgayiṣyamāṇayoḥ iṅgayiṣyamāṇānām
Locativeiṅgayiṣyamāṇāyām iṅgayiṣyamāṇayoḥ iṅgayiṣyamāṇāsu

Adverb -iṅgayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria