Declension table of ?iṅgayantī

Deva

FeminineSingularDualPlural
Nominativeiṅgayantī iṅgayantyau iṅgayantyaḥ
Vocativeiṅgayanti iṅgayantyau iṅgayantyaḥ
Accusativeiṅgayantīm iṅgayantyau iṅgayantīḥ
Instrumentaliṅgayantyā iṅgayantībhyām iṅgayantībhiḥ
Dativeiṅgayantyai iṅgayantībhyām iṅgayantībhyaḥ
Ablativeiṅgayantyāḥ iṅgayantībhyām iṅgayantībhyaḥ
Genitiveiṅgayantyāḥ iṅgayantyoḥ iṅgayantīnām
Locativeiṅgayantyām iṅgayantyoḥ iṅgayantīṣu

Compound iṅgayanti - iṅgayantī -

Adverb -iṅgayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria